Declension table of sampraśāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampraśāntaḥ | sampraśāntau | sampraśāntāḥ |
Vocative | sampraśānta | sampraśāntau | sampraśāntāḥ |
Accusative | sampraśāntam | sampraśāntau | sampraśāntān |
Instrumental | sampraśāntena | sampraśāntābhyām | sampraśāntaiḥ |
Dative | sampraśāntāya | sampraśāntābhyām | sampraśāntebhyaḥ |
Ablative | sampraśāntāt | sampraśāntābhyām | sampraśāntebhyaḥ |
Genitive | sampraśāntasya | sampraśāntayoḥ | sampraśāntānām |
Locative | sampraśānte | sampraśāntayoḥ | sampraśānteṣu |