सुबन्तावली ?सम्प्रशान्त

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रशान्तः सम्प्रशान्तौ सम्प्रशान्ताः
सम्बोधनम्सम्प्रशान्त सम्प्रशान्तौ सम्प्रशान्ताः
द्वितीयासम्प्रशान्तम् सम्प्रशान्तौ सम्प्रशान्तान्
तृतीयासम्प्रशान्तेन सम्प्रशान्ताभ्याम् सम्प्रशान्तैः सम्प्रशान्तेभिः
चतुर्थीसम्प्रशान्ताय सम्प्रशान्ताभ्याम् सम्प्रशान्तेभ्यः
पञ्चमीसम्प्रशान्तात् सम्प्रशान्ताभ्याम् सम्प्रशान्तेभ्यः
षष्ठीसम्प्रशान्तस्य सम्प्रशान्तयोः सम्प्रशान्तानाम्
सप्तमीसम्प्रशान्ते सम्प्रशान्तयोः सम्प्रशान्तेषु

समास सम्प्रशान्त

अव्यय ॰सम्प्रशान्तम् ॰सम्प्रशान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria