Declension table of sampravyathitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampravyathitaḥ | sampravyathitau | sampravyathitāḥ |
Vocative | sampravyathita | sampravyathitau | sampravyathitāḥ |
Accusative | sampravyathitam | sampravyathitau | sampravyathitān |
Instrumental | sampravyathitena | sampravyathitābhyām | sampravyathitaiḥ |
Dative | sampravyathitāya | sampravyathitābhyām | sampravyathitebhyaḥ |
Ablative | sampravyathitāt | sampravyathitābhyām | sampravyathitebhyaḥ |
Genitive | sampravyathitasya | sampravyathitayoḥ | sampravyathitānām |
Locative | sampravyathite | sampravyathitayoḥ | sampravyathiteṣu |