Declension table of sampravyathita

Deva

MasculineSingularDualPlural
Nominativesampravyathitaḥ sampravyathitau sampravyathitāḥ
Vocativesampravyathita sampravyathitau sampravyathitāḥ
Accusativesampravyathitam sampravyathitau sampravyathitān
Instrumentalsampravyathitena sampravyathitābhyām sampravyathitaiḥ
Dativesampravyathitāya sampravyathitābhyām sampravyathitebhyaḥ
Ablativesampravyathitāt sampravyathitābhyām sampravyathitebhyaḥ
Genitivesampravyathitasya sampravyathitayoḥ sampravyathitānām
Locativesampravyathite sampravyathitayoḥ sampravyathiteṣu

Compound sampravyathita -

Adverb -sampravyathitam -sampravyathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria