सुबन्तावली ?सम्प्रव्यथित

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रव्यथितः सम्प्रव्यथितौ सम्प्रव्यथिताः
सम्बोधनम्सम्प्रव्यथित सम्प्रव्यथितौ सम्प्रव्यथिताः
द्वितीयासम्प्रव्यथितम् सम्प्रव्यथितौ सम्प्रव्यथितान्
तृतीयासम्प्रव्यथितेन सम्प्रव्यथिताभ्याम् सम्प्रव्यथितैः सम्प्रव्यथितेभिः
चतुर्थीसम्प्रव्यथिताय सम्प्रव्यथिताभ्याम् सम्प्रव्यथितेभ्यः
पञ्चमीसम्प्रव्यथितात् सम्प्रव्यथिताभ्याम् सम्प्रव्यथितेभ्यः
षष्ठीसम्प्रव्यथितस्य सम्प्रव्यथितयोः सम्प्रव्यथितानाम्
सप्तमीसम्प्रव्यथिते सम्प्रव्यथितयोः सम्प्रव्यथितेषु

समास सम्प्रव्यथित

अव्यय ॰सम्प्रव्यथितम् ॰सम्प्रव्यथितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria