Declension table of ?sampraviddha

Deva

MasculineSingularDualPlural
Nominativesampraviddhaḥ sampraviddhau sampraviddhāḥ
Vocativesampraviddha sampraviddhau sampraviddhāḥ
Accusativesampraviddham sampraviddhau sampraviddhān
Instrumentalsampraviddhena sampraviddhābhyām sampraviddhaiḥ sampraviddhebhiḥ
Dativesampraviddhāya sampraviddhābhyām sampraviddhebhyaḥ
Ablativesampraviddhāt sampraviddhābhyām sampraviddhebhyaḥ
Genitivesampraviddhasya sampraviddhayoḥ sampraviddhānām
Locativesampraviddhe sampraviddhayoḥ sampraviddheṣu

Compound sampraviddha -

Adverb -sampraviddham -sampraviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria