सुबन्तावली ?सम्प्रविद्ध

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रविद्धः सम्प्रविद्धौ सम्प्रविद्धाः
सम्बोधनम्सम्प्रविद्ध सम्प्रविद्धौ सम्प्रविद्धाः
द्वितीयासम्प्रविद्धम् सम्प्रविद्धौ सम्प्रविद्धान्
तृतीयासम्प्रविद्धेन सम्प्रविद्धाभ्याम् सम्प्रविद्धैः सम्प्रविद्धेभिः
चतुर्थीसम्प्रविद्धाय सम्प्रविद्धाभ्याम् सम्प्रविद्धेभ्यः
पञ्चमीसम्प्रविद्धात् सम्प्रविद्धाभ्याम् सम्प्रविद्धेभ्यः
षष्ठीसम्प्रविद्धस्य सम्प्रविद्धयोः सम्प्रविद्धानाम्
सप्तमीसम्प्रविद्धे सम्प्रविद्धयोः सम्प्रविद्धेषु

समास सम्प्रविद्ध

अव्यय ॰सम्प्रविद्धम् ॰सम्प्रविद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria