Declension table of ?sampravṛtta

Deva

MasculineSingularDualPlural
Nominativesampravṛttaḥ sampravṛttau sampravṛttāḥ
Vocativesampravṛtta sampravṛttau sampravṛttāḥ
Accusativesampravṛttam sampravṛttau sampravṛttān
Instrumentalsampravṛttena sampravṛttābhyām sampravṛttaiḥ sampravṛttebhiḥ
Dativesampravṛttāya sampravṛttābhyām sampravṛttebhyaḥ
Ablativesampravṛttāt sampravṛttābhyām sampravṛttebhyaḥ
Genitivesampravṛttasya sampravṛttayoḥ sampravṛttānām
Locativesampravṛtte sampravṛttayoḥ sampravṛtteṣu

Compound sampravṛtta -

Adverb -sampravṛttam -sampravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria