Declension table of sampravṛttaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampravṛttaḥ | sampravṛttau | sampravṛttāḥ |
Vocative | sampravṛtta | sampravṛttau | sampravṛttāḥ |
Accusative | sampravṛttam | sampravṛttau | sampravṛttān |
Instrumental | sampravṛttena | sampravṛttābhyām | sampravṛttaiḥ |
Dative | sampravṛttāya | sampravṛttābhyām | sampravṛttebhyaḥ |
Ablative | sampravṛttāt | sampravṛttābhyām | sampravṛttebhyaḥ |
Genitive | sampravṛttasya | sampravṛttayoḥ | sampravṛttānām |
Locative | sampravṛtte | sampravṛttayoḥ | sampravṛtteṣu |