सुबन्तावली ?सम्प्रवृत्त

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रवृत्तः सम्प्रवृत्तौ सम्प्रवृत्ताः
सम्बोधनम्सम्प्रवृत्त सम्प्रवृत्तौ सम्प्रवृत्ताः
द्वितीयासम्प्रवृत्तम् सम्प्रवृत्तौ सम्प्रवृत्तान्
तृतीयासम्प्रवृत्तेन सम्प्रवृत्ताभ्याम् सम्प्रवृत्तैः सम्प्रवृत्तेभिः
चतुर्थीसम्प्रवृत्ताय सम्प्रवृत्ताभ्याम् सम्प्रवृत्तेभ्यः
पञ्चमीसम्प्रवृत्तात् सम्प्रवृत्ताभ्याम् सम्प्रवृत्तेभ्यः
षष्ठीसम्प्रवृत्तस्य सम्प्रवृत्तयोः सम्प्रवृत्तानाम्
सप्तमीसम्प्रवृत्ते सम्प्रवृत्तयोः सम्प्रवृत्तेषु

समास सम्प्रवृत्त

अव्यय ॰सम्प्रवृत्तम् ॰सम्प्रवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria