Declension table of ?samprativedhakī

Deva

FeminineSingularDualPlural
Nominativesamprativedhakī samprativedhakyau samprativedhakyaḥ
Vocativesamprativedhaki samprativedhakyau samprativedhakyaḥ
Accusativesamprativedhakīm samprativedhakyau samprativedhakīḥ
Instrumentalsamprativedhakyā samprativedhakībhyām samprativedhakībhiḥ
Dativesamprativedhakyai samprativedhakībhyām samprativedhakībhyaḥ
Ablativesamprativedhakyāḥ samprativedhakībhyām samprativedhakībhyaḥ
Genitivesamprativedhakyāḥ samprativedhakyoḥ samprativedhakīnām
Locativesamprativedhakyām samprativedhakyoḥ samprativedhakīṣu

Compound samprativedhaki - samprativedhakī -

Adverb -samprativedhaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria