सुबन्तावली ?सम्प्रतिवेधकी

Roma

स्त्रीएकद्विबहु
प्रथमासम्प्रतिवेधकी सम्प्रतिवेधक्यौ सम्प्रतिवेधक्यः
सम्बोधनम्सम्प्रतिवेधकि सम्प्रतिवेधक्यौ सम्प्रतिवेधक्यः
द्वितीयासम्प्रतिवेधकीम् सम्प्रतिवेधक्यौ सम्प्रतिवेधकीः
तृतीयासम्प्रतिवेधक्या सम्प्रतिवेधकीभ्याम् सम्प्रतिवेधकीभिः
चतुर्थीसम्प्रतिवेधक्यै सम्प्रतिवेधकीभ्याम् सम्प्रतिवेधकीभ्यः
पञ्चमीसम्प्रतिवेधक्याः सम्प्रतिवेधकीभ्याम् सम्प्रतिवेधकीभ्यः
षष्ठीसम्प्रतिवेधक्याः सम्प्रतिवेधक्योः सम्प्रतिवेधकीनाम्
सप्तमीसम्प्रतिवेधक्याम् सम्प्रतिवेधक्योः सम्प्रतिवेधकीषु

समास सम्प्रतिवेधकि सम्प्रतिवेधकी

अव्यय ॰सम्प्रतिवेधकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria