Declension table of sampratibhāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratibhāsaḥ | sampratibhāsau | sampratibhāsāḥ |
Vocative | sampratibhāsa | sampratibhāsau | sampratibhāsāḥ |
Accusative | sampratibhāsam | sampratibhāsau | sampratibhāsān |
Instrumental | sampratibhāsena | sampratibhāsābhyām | sampratibhāsaiḥ |
Dative | sampratibhāsāya | sampratibhāsābhyām | sampratibhāsebhyaḥ |
Ablative | sampratibhāsāt | sampratibhāsābhyām | sampratibhāsebhyaḥ |
Genitive | sampratibhāsasya | sampratibhāsayoḥ | sampratibhāsānām |
Locative | sampratibhāse | sampratibhāsayoḥ | sampratibhāseṣu |