सुबन्तावली ?सम्प्रतिभास

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रतिभासः सम्प्रतिभासौ सम्प्रतिभासाः
सम्बोधनम्सम्प्रतिभास सम्प्रतिभासौ सम्प्रतिभासाः
द्वितीयासम्प्रतिभासम् सम्प्रतिभासौ सम्प्रतिभासान्
तृतीयासम्प्रतिभासेन सम्प्रतिभासाभ्याम् सम्प्रतिभासैः सम्प्रतिभासेभिः
चतुर्थीसम्प्रतिभासाय सम्प्रतिभासाभ्याम् सम्प्रतिभासेभ्यः
पञ्चमीसम्प्रतिभासात् सम्प्रतिभासाभ्याम् सम्प्रतिभासेभ्यः
षष्ठीसम्प्रतिभासस्य सम्प्रतिभासयोः सम्प्रतिभासानाम्
सप्तमीसम्प्रतिभासे सम्प्रतिभासयोः सम्प्रतिभासेषु

समास सम्प्रतिभास

अव्यय ॰सम्प्रतिभासम् ॰सम्प्रतिभासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria