Declension table of sampratapta

Deva

MasculineSingularDualPlural
Nominativesamprataptaḥ samprataptau samprataptāḥ
Vocativesampratapta samprataptau samprataptāḥ
Accusativesamprataptam samprataptau samprataptān
Instrumentalsamprataptena samprataptābhyām samprataptaiḥ
Dativesamprataptāya samprataptābhyām samprataptebhyaḥ
Ablativesamprataptāt samprataptābhyām samprataptebhyaḥ
Genitivesamprataptasya samprataptayoḥ samprataptānām
Locativesampratapte samprataptayoḥ sampratapteṣu

Compound sampratapta -

Adverb -samprataptam -samprataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria