सुबन्तावली ?सम्प्रतप्त

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रतप्तः सम्प्रतप्तौ सम्प्रतप्ताः
सम्बोधनम्सम्प्रतप्त सम्प्रतप्तौ सम्प्रतप्ताः
द्वितीयासम्प्रतप्तम् सम्प्रतप्तौ सम्प्रतप्तान्
तृतीयासम्प्रतप्तेन सम्प्रतप्ताभ्याम् सम्प्रतप्तैः सम्प्रतप्तेभिः
चतुर्थीसम्प्रतप्ताय सम्प्रतप्ताभ्याम् सम्प्रतप्तेभ्यः
पञ्चमीसम्प्रतप्तात् सम्प्रतप्ताभ्याम् सम्प्रतप्तेभ्यः
षष्ठीसम्प्रतप्तस्य सम्प्रतप्तयोः सम्प्रतप्तानाम्
सप्तमीसम्प्रतप्ते सम्प्रतप्तयोः सम्प्रतप्तेषु

समास सम्प्रतप्त

अव्यय ॰सम्प्रतप्तम् ॰सम्प्रतप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria