Declension table of ?sampraruṣṭa

Deva

MasculineSingularDualPlural
Nominativesampraruṣṭaḥ sampraruṣṭau sampraruṣṭāḥ
Vocativesampraruṣṭa sampraruṣṭau sampraruṣṭāḥ
Accusativesampraruṣṭam sampraruṣṭau sampraruṣṭān
Instrumentalsampraruṣṭena sampraruṣṭābhyām sampraruṣṭaiḥ sampraruṣṭebhiḥ
Dativesampraruṣṭāya sampraruṣṭābhyām sampraruṣṭebhyaḥ
Ablativesampraruṣṭāt sampraruṣṭābhyām sampraruṣṭebhyaḥ
Genitivesampraruṣṭasya sampraruṣṭayoḥ sampraruṣṭānām
Locativesampraruṣṭe sampraruṣṭayoḥ sampraruṣṭeṣu

Compound sampraruṣṭa -

Adverb -sampraruṣṭam -sampraruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria