सुबन्तावली ?सम्प्ररुष्ट

Roma

पुमान्एकद्विबहु
प्रथमासम्प्ररुष्टः सम्प्ररुष्टौ सम्प्ररुष्टाः
सम्बोधनम्सम्प्ररुष्ट सम्प्ररुष्टौ सम्प्ररुष्टाः
द्वितीयासम्प्ररुष्टम् सम्प्ररुष्टौ सम्प्ररुष्टान्
तृतीयासम्प्ररुष्टेन सम्प्ररुष्टाभ्याम् सम्प्ररुष्टैः सम्प्ररुष्टेभिः
चतुर्थीसम्प्ररुष्टाय सम्प्ररुष्टाभ्याम् सम्प्ररुष्टेभ्यः
पञ्चमीसम्प्ररुष्टात् सम्प्ररुष्टाभ्याम् सम्प्ररुष्टेभ्यः
षष्ठीसम्प्ररुष्टस्य सम्प्ररुष्टयोः सम्प्ररुष्टानाम्
सप्तमीसम्प्ररुष्टे सम्प्ररुष्टयोः सम्प्ररुष्टेषु

समास सम्प्ररुष्ट

अव्यय ॰सम्प्ररुष्टम् ॰सम्प्ररुष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria