Declension table of samprapuṣpitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprapuṣpitaḥ | samprapuṣpitau | samprapuṣpitāḥ |
Vocative | samprapuṣpita | samprapuṣpitau | samprapuṣpitāḥ |
Accusative | samprapuṣpitam | samprapuṣpitau | samprapuṣpitān |
Instrumental | samprapuṣpitena | samprapuṣpitābhyām | samprapuṣpitaiḥ |
Dative | samprapuṣpitāya | samprapuṣpitābhyām | samprapuṣpitebhyaḥ |
Ablative | samprapuṣpitāt | samprapuṣpitābhyām | samprapuṣpitebhyaḥ |
Genitive | samprapuṣpitasya | samprapuṣpitayoḥ | samprapuṣpitānām |
Locative | samprapuṣpite | samprapuṣpitayoḥ | samprapuṣpiteṣu |