Declension table of sampramugdha

Deva

MasculineSingularDualPlural
Nominativesampramugdhaḥ sampramugdhau sampramugdhāḥ
Vocativesampramugdha sampramugdhau sampramugdhāḥ
Accusativesampramugdham sampramugdhau sampramugdhān
Instrumentalsampramugdhena sampramugdhābhyām sampramugdhaiḥ
Dativesampramugdhāya sampramugdhābhyām sampramugdhebhyaḥ
Ablativesampramugdhāt sampramugdhābhyām sampramugdhebhyaḥ
Genitivesampramugdhasya sampramugdhayoḥ sampramugdhānām
Locativesampramugdhe sampramugdhayoḥ sampramugdheṣu

Compound sampramugdha -

Adverb -sampramugdham -sampramugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria