सुबन्तावली ?सम्प्रमुग्ध

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रमुग्धः सम्प्रमुग्धौ सम्प्रमुग्धाः
सम्बोधनम्सम्प्रमुग्ध सम्प्रमुग्धौ सम्प्रमुग्धाः
द्वितीयासम्प्रमुग्धम् सम्प्रमुग्धौ सम्प्रमुग्धान्
तृतीयासम्प्रमुग्धेन सम्प्रमुग्धाभ्याम् सम्प्रमुग्धैः सम्प्रमुग्धेभिः
चतुर्थीसम्प्रमुग्धाय सम्प्रमुग्धाभ्याम् सम्प्रमुग्धेभ्यः
पञ्चमीसम्प्रमुग्धात् सम्प्रमुग्धाभ्याम् सम्प्रमुग्धेभ्यः
षष्ठीसम्प्रमुग्धस्य सम्प्रमुग्धयोः सम्प्रमुग्धानाम्
सप्तमीसम्प्रमुग्धे सम्प्रमुग्धयोः सम्प्रमुग्धेषु

समास सम्प्रमुग्ध

अव्यय ॰सम्प्रमुग्धम् ॰सम्प्रमुग्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria