Declension table of sampramuṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampramuṣitaḥ | sampramuṣitau | sampramuṣitāḥ |
Vocative | sampramuṣita | sampramuṣitau | sampramuṣitāḥ |
Accusative | sampramuṣitam | sampramuṣitau | sampramuṣitān |
Instrumental | sampramuṣitena | sampramuṣitābhyām | sampramuṣitaiḥ |
Dative | sampramuṣitāya | sampramuṣitābhyām | sampramuṣitebhyaḥ |
Ablative | sampramuṣitāt | sampramuṣitābhyām | sampramuṣitebhyaḥ |
Genitive | sampramuṣitasya | sampramuṣitayoḥ | sampramuṣitānām |
Locative | sampramuṣite | sampramuṣitayoḥ | sampramuṣiteṣu |