सुबन्तावली ?सम्प्रमुषित

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रमुषितः सम्प्रमुषितौ सम्प्रमुषिताः
सम्बोधनम्सम्प्रमुषित सम्प्रमुषितौ सम्प्रमुषिताः
द्वितीयासम्प्रमुषितम् सम्प्रमुषितौ सम्प्रमुषितान्
तृतीयासम्प्रमुषितेन सम्प्रमुषिताभ्याम् सम्प्रमुषितैः सम्प्रमुषितेभिः
चतुर्थीसम्प्रमुषिताय सम्प्रमुषिताभ्याम् सम्प्रमुषितेभ्यः
पञ्चमीसम्प्रमुषितात् सम्प्रमुषिताभ्याम् सम्प्रमुषितेभ्यः
षष्ठीसम्प्रमुषितस्य सम्प्रमुषितयोः सम्प्रमुषितानाम्
सप्तमीसम्प्रमुषिते सम्प्रमुषितयोः सम्प्रमुषितेषु

समास सम्प्रमुषित

अव्यय ॰सम्प्रमुषितम् ॰सम्प्रमुषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria