Declension table of ?samprajñātayogin

Deva

MasculineSingularDualPlural
Nominativesamprajñātayogī samprajñātayoginau samprajñātayoginaḥ
Vocativesamprajñātayogin samprajñātayoginau samprajñātayoginaḥ
Accusativesamprajñātayoginam samprajñātayoginau samprajñātayoginaḥ
Instrumentalsamprajñātayoginā samprajñātayogibhyām samprajñātayogibhiḥ
Dativesamprajñātayogine samprajñātayogibhyām samprajñātayogibhyaḥ
Ablativesamprajñātayoginaḥ samprajñātayogibhyām samprajñātayogibhyaḥ
Genitivesamprajñātayoginaḥ samprajñātayoginoḥ samprajñātayoginām
Locativesamprajñātayogini samprajñātayoginoḥ samprajñātayogiṣu

Compound samprajñātayogi -

Adverb -samprajñātayogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria