सुबन्तावली ?सम्प्रज्ञातयोगिन्

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रज्ञातयोगी सम्प्रज्ञातयोगिनौ सम्प्रज्ञातयोगिनः
सम्बोधनम्सम्प्रज्ञातयोगिन् सम्प्रज्ञातयोगिनौ सम्प्रज्ञातयोगिनः
द्वितीयासम्प्रज्ञातयोगिनम् सम्प्रज्ञातयोगिनौ सम्प्रज्ञातयोगिनः
तृतीयासम्प्रज्ञातयोगिना सम्प्रज्ञातयोगिभ्याम् सम्प्रज्ञातयोगिभिः
चतुर्थीसम्प्रज्ञातयोगिने सम्प्रज्ञातयोगिभ्याम् सम्प्रज्ञातयोगिभ्यः
पञ्चमीसम्प्रज्ञातयोगिनः सम्प्रज्ञातयोगिभ्याम् सम्प्रज्ञातयोगिभ्यः
षष्ठीसम्प्रज्ञातयोगिनः सम्प्रज्ञातयोगिनोः सम्प्रज्ञातयोगिनाम्
सप्तमीसम्प्रज्ञातयोगिनि सम्प्रज्ञातयोगिनोः सम्प्रज्ञातयोगिषु

समास सम्प्रज्ञातयोगि

अव्यय ॰सम्प्रज्ञातयोगि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria