Declension table of sampraharṣinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampraharṣi | sampraharṣiṇī | sampraharṣīṇi |
Vocative | sampraharṣin sampraharṣi | sampraharṣiṇī | sampraharṣīṇi |
Accusative | sampraharṣi | sampraharṣiṇī | sampraharṣīṇi |
Instrumental | sampraharṣiṇā | sampraharṣibhyām | sampraharṣibhiḥ |
Dative | sampraharṣiṇe | sampraharṣibhyām | sampraharṣibhyaḥ |
Ablative | sampraharṣiṇaḥ | sampraharṣibhyām | sampraharṣibhyaḥ |
Genitive | sampraharṣiṇaḥ | sampraharṣiṇoḥ | sampraharṣiṇām |
Locative | sampraharṣiṇi | sampraharṣiṇoḥ | sampraharṣiṣu |