Declension table of ?sampraharṣin

Deva

NeuterSingularDualPlural
Nominativesampraharṣi sampraharṣiṇī sampraharṣīṇi
Vocativesampraharṣin sampraharṣi sampraharṣiṇī sampraharṣīṇi
Accusativesampraharṣi sampraharṣiṇī sampraharṣīṇi
Instrumentalsampraharṣiṇā sampraharṣibhyām sampraharṣibhiḥ
Dativesampraharṣiṇe sampraharṣibhyām sampraharṣibhyaḥ
Ablativesampraharṣiṇaḥ sampraharṣibhyām sampraharṣibhyaḥ
Genitivesampraharṣiṇaḥ sampraharṣiṇoḥ sampraharṣiṇām
Locativesampraharṣiṇi sampraharṣiṇoḥ sampraharṣiṣu

Compound sampraharṣi -

Adverb -sampraharṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria