सुबन्तावली ?सम्प्रहर्षिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासम्प्रहर्षि सम्प्रहर्षिणी सम्प्रहर्षीणि
सम्बोधनम्सम्प्रहर्षिन् सम्प्रहर्षि सम्प्रहर्षिणी सम्प्रहर्षीणि
द्वितीयासम्प्रहर्षि सम्प्रहर्षिणी सम्प्रहर्षीणि
तृतीयासम्प्रहर्षिणा सम्प्रहर्षिभ्याम् सम्प्रहर्षिभिः
चतुर्थीसम्प्रहर्षिणे सम्प्रहर्षिभ्याम् सम्प्रहर्षिभ्यः
पञ्चमीसम्प्रहर्षिणः सम्प्रहर्षिभ्याम् सम्प्रहर्षिभ्यः
षष्ठीसम्प्रहर्षिणः सम्प्रहर्षिणोः सम्प्रहर्षिणाम्
सप्तमीसम्प्रहर्षिणि सम्प्रहर्षिणोः सम्प्रहर्षिषु

समास सम्प्रहर्षि

अव्यय ॰सम्प्रहर्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria