Declension table of samprahṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesamprahṛṣṭaḥ samprahṛṣṭau samprahṛṣṭāḥ
Vocativesamprahṛṣṭa samprahṛṣṭau samprahṛṣṭāḥ
Accusativesamprahṛṣṭam samprahṛṣṭau samprahṛṣṭān
Instrumentalsamprahṛṣṭena samprahṛṣṭābhyām samprahṛṣṭaiḥ samprahṛṣṭebhiḥ
Dativesamprahṛṣṭāya samprahṛṣṭābhyām samprahṛṣṭebhyaḥ
Ablativesamprahṛṣṭāt samprahṛṣṭābhyām samprahṛṣṭebhyaḥ
Genitivesamprahṛṣṭasya samprahṛṣṭayoḥ samprahṛṣṭānām
Locativesamprahṛṣṭe samprahṛṣṭayoḥ samprahṛṣṭeṣu

Compound samprahṛṣṭa -

Adverb -samprahṛṣṭam -samprahṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria