सुबन्तावली सम्प्रहृष्ट

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रहृष्टः सम्प्रहृष्टौ सम्प्रहृष्टाः
सम्बोधनम्सम्प्रहृष्ट सम्प्रहृष्टौ सम्प्रहृष्टाः
द्वितीयासम्प्रहृष्टम् सम्प्रहृष्टौ सम्प्रहृष्टान्
तृतीयासम्प्रहृष्टेन सम्प्रहृष्टाभ्याम् सम्प्रहृष्टैः सम्प्रहृष्टेभिः
चतुर्थीसम्प्रहृष्टाय सम्प्रहृष्टाभ्याम् सम्प्रहृष्टेभ्यः
पञ्चमीसम्प्रहृष्टात् सम्प्रहृष्टाभ्याम् सम्प्रहृष्टेभ्यः
षष्ठीसम्प्रहृष्टस्य सम्प्रहृष्टयोः सम्प्रहृष्टानाम्
सप्तमीसम्प्रहृष्टे सम्प्रहृष्टयोः सम्प्रहृष्टेषु

समास सम्प्रहृष्ट

अव्यय ॰सम्प्रहृष्टम् ॰सम्प्रहृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria