Declension table of ?sampradāyapradyotaka

Deva

MasculineSingularDualPlural
Nominativesampradāyapradyotakaḥ sampradāyapradyotakau sampradāyapradyotakāḥ
Vocativesampradāyapradyotaka sampradāyapradyotakau sampradāyapradyotakāḥ
Accusativesampradāyapradyotakam sampradāyapradyotakau sampradāyapradyotakān
Instrumentalsampradāyapradyotakena sampradāyapradyotakābhyām sampradāyapradyotakaiḥ sampradāyapradyotakebhiḥ
Dativesampradāyapradyotakāya sampradāyapradyotakābhyām sampradāyapradyotakebhyaḥ
Ablativesampradāyapradyotakāt sampradāyapradyotakābhyām sampradāyapradyotakebhyaḥ
Genitivesampradāyapradyotakasya sampradāyapradyotakayoḥ sampradāyapradyotakānām
Locativesampradāyapradyotake sampradāyapradyotakayoḥ sampradāyapradyotakeṣu

Compound sampradāyapradyotaka -

Adverb -sampradāyapradyotakam -sampradāyapradyotakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria