सुबन्तावली ?सम्प्रदायप्रद्योतक

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रदायप्रद्योतकः सम्प्रदायप्रद्योतकौ सम्प्रदायप्रद्योतकाः
सम्बोधनम्सम्प्रदायप्रद्योतक सम्प्रदायप्रद्योतकौ सम्प्रदायप्रद्योतकाः
द्वितीयासम्प्रदायप्रद्योतकम् सम्प्रदायप्रद्योतकौ सम्प्रदायप्रद्योतकान्
तृतीयासम्प्रदायप्रद्योतकेन सम्प्रदायप्रद्योतकाभ्याम् सम्प्रदायप्रद्योतकैः सम्प्रदायप्रद्योतकेभिः
चतुर्थीसम्प्रदायप्रद्योतकाय सम्प्रदायप्रद्योतकाभ्याम् सम्प्रदायप्रद्योतकेभ्यः
पञ्चमीसम्प्रदायप्रद्योतकात् सम्प्रदायप्रद्योतकाभ्याम् सम्प्रदायप्रद्योतकेभ्यः
षष्ठीसम्प्रदायप्रद्योतकस्य सम्प्रदायप्रद्योतकयोः सम्प्रदायप्रद्योतकानाम्
सप्तमीसम्प्रदायप्रद्योतके सम्प्रदायप्रद्योतकयोः सम्प्रदायप्रद्योतकेषु

समास सम्प्रदायप्रद्योतक

अव्यय ॰सम्प्रदायप्रद्योतकम् ॰सम्प्रदायप्रद्योतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria