Declension table of ?sampradātavya

Deva

MasculineSingularDualPlural
Nominativesampradātavyaḥ sampradātavyau sampradātavyāḥ
Vocativesampradātavya sampradātavyau sampradātavyāḥ
Accusativesampradātavyam sampradātavyau sampradātavyān
Instrumentalsampradātavyena sampradātavyābhyām sampradātavyaiḥ sampradātavyebhiḥ
Dativesampradātavyāya sampradātavyābhyām sampradātavyebhyaḥ
Ablativesampradātavyāt sampradātavyābhyām sampradātavyebhyaḥ
Genitivesampradātavyasya sampradātavyayoḥ sampradātavyānām
Locativesampradātavye sampradātavyayoḥ sampradātavyeṣu

Compound sampradātavya -

Adverb -sampradātavyam -sampradātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria