सुबन्तावली ?सम्प्रदातव्य

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रदातव्यः सम्प्रदातव्यौ सम्प्रदातव्याः
सम्बोधनम्सम्प्रदातव्य सम्प्रदातव्यौ सम्प्रदातव्याः
द्वितीयासम्प्रदातव्यम् सम्प्रदातव्यौ सम्प्रदातव्यान्
तृतीयासम्प्रदातव्येन सम्प्रदातव्याभ्याम् सम्प्रदातव्यैः सम्प्रदातव्येभिः
चतुर्थीसम्प्रदातव्याय सम्प्रदातव्याभ्याम् सम्प्रदातव्येभ्यः
पञ्चमीसम्प्रदातव्यात् सम्प्रदातव्याभ्याम् सम्प्रदातव्येभ्यः
षष्ठीसम्प्रदातव्यस्य सम्प्रदातव्ययोः सम्प्रदातव्यानाम्
सप्तमीसम्प्रदातव्ये सम्प्रदातव्ययोः सम्प्रदातव्येषु

समास सम्प्रदातव्य

अव्यय ॰सम्प्रदातव्यम् ॰सम्प्रदातव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria