Declension table of ?samprabodhita

Deva

MasculineSingularDualPlural
Nominativesamprabodhitaḥ samprabodhitau samprabodhitāḥ
Vocativesamprabodhita samprabodhitau samprabodhitāḥ
Accusativesamprabodhitam samprabodhitau samprabodhitān
Instrumentalsamprabodhitena samprabodhitābhyām samprabodhitaiḥ samprabodhitebhiḥ
Dativesamprabodhitāya samprabodhitābhyām samprabodhitebhyaḥ
Ablativesamprabodhitāt samprabodhitābhyām samprabodhitebhyaḥ
Genitivesamprabodhitasya samprabodhitayoḥ samprabodhitānām
Locativesamprabodhite samprabodhitayoḥ samprabodhiteṣu

Compound samprabodhita -

Adverb -samprabodhitam -samprabodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria