सुबन्तावली ?सम्प्रबोधित

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रबोधितः सम्प्रबोधितौ सम्प्रबोधिताः
सम्बोधनम्सम्प्रबोधित सम्प्रबोधितौ सम्प्रबोधिताः
द्वितीयासम्प्रबोधितम् सम्प्रबोधितौ सम्प्रबोधितान्
तृतीयासम्प्रबोधितेन सम्प्रबोधिताभ्याम् सम्प्रबोधितैः सम्प्रबोधितेभिः
चतुर्थीसम्प्रबोधिताय सम्प्रबोधिताभ्याम् सम्प्रबोधितेभ्यः
पञ्चमीसम्प्रबोधितात् सम्प्रबोधिताभ्याम् सम्प्रबोधितेभ्यः
षष्ठीसम्प्रबोधितस्य सम्प्रबोधितयोः सम्प्रबोधितानाम्
सप्तमीसम्प्रबोधिते सम्प्रबोधितयोः सम्प्रबोधितेषु

समास सम्प्रबोधित

अव्यय ॰सम्प्रबोधितम् ॰सम्प्रबोधितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria