Declension table of ?samprabhinna

Deva

MasculineSingularDualPlural
Nominativesamprabhinnaḥ samprabhinnau samprabhinnāḥ
Vocativesamprabhinna samprabhinnau samprabhinnāḥ
Accusativesamprabhinnam samprabhinnau samprabhinnān
Instrumentalsamprabhinnena samprabhinnābhyām samprabhinnaiḥ samprabhinnebhiḥ
Dativesamprabhinnāya samprabhinnābhyām samprabhinnebhyaḥ
Ablativesamprabhinnāt samprabhinnābhyām samprabhinnebhyaḥ
Genitivesamprabhinnasya samprabhinnayoḥ samprabhinnānām
Locativesamprabhinne samprabhinnayoḥ samprabhinneṣu

Compound samprabhinna -

Adverb -samprabhinnam -samprabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria