सुबन्तावली ?सम्प्रभिन्न

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रभिन्नः सम्प्रभिन्नौ सम्प्रभिन्नाः
सम्बोधनम्सम्प्रभिन्न सम्प्रभिन्नौ सम्प्रभिन्नाः
द्वितीयासम्प्रभिन्नम् सम्प्रभिन्नौ सम्प्रभिन्नान्
तृतीयासम्प्रभिन्नेन सम्प्रभिन्नाभ्याम् सम्प्रभिन्नैः सम्प्रभिन्नेभिः
चतुर्थीसम्प्रभिन्नाय सम्प्रभिन्नाभ्याम् सम्प्रभिन्नेभ्यः
पञ्चमीसम्प्रभिन्नात् सम्प्रभिन्नाभ्याम् सम्प्रभिन्नेभ्यः
षष्ठीसम्प्रभिन्नस्य सम्प्रभिन्नयोः सम्प्रभिन्नानाम्
सप्तमीसम्प्रभिन्ने सम्प्रभिन्नयोः सम्प्रभिन्नेषु

समास सम्प्रभिन्न

अव्यय ॰सम्प्रभिन्नम् ॰सम्प्रभिन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria