Declension table of ?samprabhagna

Deva

NeuterSingularDualPlural
Nominativesamprabhagnam samprabhagne samprabhagnāni
Vocativesamprabhagna samprabhagne samprabhagnāni
Accusativesamprabhagnam samprabhagne samprabhagnāni
Instrumentalsamprabhagnena samprabhagnābhyām samprabhagnaiḥ
Dativesamprabhagnāya samprabhagnābhyām samprabhagnebhyaḥ
Ablativesamprabhagnāt samprabhagnābhyām samprabhagnebhyaḥ
Genitivesamprabhagnasya samprabhagnayoḥ samprabhagnānām
Locativesamprabhagne samprabhagnayoḥ samprabhagneṣu

Compound samprabhagna -

Adverb -samprabhagnam -samprabhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria