सुबन्तावली ?सम्प्रभग्न

Roma

नपुंसकम्एकद्विबहु
प्रथमासम्प्रभग्नम् सम्प्रभग्ने सम्प्रभग्नानि
सम्बोधनम्सम्प्रभग्न सम्प्रभग्ने सम्प्रभग्नानि
द्वितीयासम्प्रभग्नम् सम्प्रभग्ने सम्प्रभग्नानि
तृतीयासम्प्रभग्नेन सम्प्रभग्नाभ्याम् सम्प्रभग्नैः
चतुर्थीसम्प्रभग्नाय सम्प्रभग्नाभ्याम् सम्प्रभग्नेभ्यः
पञ्चमीसम्प्रभग्नात् सम्प्रभग्नाभ्याम् सम्प्रभग्नेभ्यः
षष्ठीसम्प्रभग्नस्य सम्प्रभग्नयोः सम्प्रभग्नानाम्
सप्तमीसम्प्रभग्ने सम्प्रभग्नयोः सम्प्रभग्नेषु

समास सम्प्रभग्न

अव्यय ॰सम्प्रभग्नम् ॰सम्प्रभग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria