Declension table of ?samparityakta

Deva

MasculineSingularDualPlural
Nominativesamparityaktaḥ samparityaktau samparityaktāḥ
Vocativesamparityakta samparityaktau samparityaktāḥ
Accusativesamparityaktam samparityaktau samparityaktān
Instrumentalsamparityaktena samparityaktābhyām samparityaktaiḥ samparityaktebhiḥ
Dativesamparityaktāya samparityaktābhyām samparityaktebhyaḥ
Ablativesamparityaktāt samparityaktābhyām samparityaktebhyaḥ
Genitivesamparityaktasya samparityaktayoḥ samparityaktānām
Locativesamparityakte samparityaktayoḥ samparityakteṣu

Compound samparityakta -

Adverb -samparityaktam -samparityaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria