सुबन्तावली ?सम्परित्यक्त

Roma

पुमान्एकद्विबहु
प्रथमासम्परित्यक्तः सम्परित्यक्तौ सम्परित्यक्ताः
सम्बोधनम्सम्परित्यक्त सम्परित्यक्तौ सम्परित्यक्ताः
द्वितीयासम्परित्यक्तम् सम्परित्यक्तौ सम्परित्यक्तान्
तृतीयासम्परित्यक्तेन सम्परित्यक्ताभ्याम् सम्परित्यक्तैः सम्परित्यक्तेभिः
चतुर्थीसम्परित्यक्ताय सम्परित्यक्ताभ्याम् सम्परित्यक्तेभ्यः
पञ्चमीसम्परित्यक्तात् सम्परित्यक्ताभ्याम् सम्परित्यक्तेभ्यः
षष्ठीसम्परित्यक्तस्य सम्परित्यक्तयोः सम्परित्यक्तानाम्
सप्तमीसम्परित्यक्ते सम्परित्यक्तयोः सम्परित्यक्तेषु

समास सम्परित्यक्त

अव्यय ॰सम्परित्यक्तम् ॰सम्परित्यक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria