Declension table of samparitoṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samparitoṣitaḥ | samparitoṣitau | samparitoṣitāḥ |
Vocative | samparitoṣita | samparitoṣitau | samparitoṣitāḥ |
Accusative | samparitoṣitam | samparitoṣitau | samparitoṣitān |
Instrumental | samparitoṣitena | samparitoṣitābhyām | samparitoṣitaiḥ |
Dative | samparitoṣitāya | samparitoṣitābhyām | samparitoṣitebhyaḥ |
Ablative | samparitoṣitāt | samparitoṣitābhyām | samparitoṣitebhyaḥ |
Genitive | samparitoṣitasya | samparitoṣitayoḥ | samparitoṣitānām |
Locative | samparitoṣite | samparitoṣitayoḥ | samparitoṣiteṣu |