सुबन्तावली ?सम्परितोषित

Roma

पुमान्एकद्विबहु
प्रथमासम्परितोषितः सम्परितोषितौ सम्परितोषिताः
सम्बोधनम्सम्परितोषित सम्परितोषितौ सम्परितोषिताः
द्वितीयासम्परितोषितम् सम्परितोषितौ सम्परितोषितान्
तृतीयासम्परितोषितेन सम्परितोषिताभ्याम् सम्परितोषितैः सम्परितोषितेभिः
चतुर्थीसम्परितोषिताय सम्परितोषिताभ्याम् सम्परितोषितेभ्यः
पञ्चमीसम्परितोषितात् सम्परितोषिताभ्याम् सम्परितोषितेभ्यः
षष्ठीसम्परितोषितस्य सम्परितोषितयोः सम्परितोषितानाम्
सप्तमीसम्परितोषिते सम्परितोषितयोः सम्परितोषितेषु

समास सम्परितोषित

अव्यय ॰सम्परितोषितम् ॰सम्परितोषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria