Declension table of sampannadantāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampannadantā | sampannadante | sampannadantāḥ |
Vocative | sampannadante | sampannadante | sampannadantāḥ |
Accusative | sampannadantām | sampannadante | sampannadantāḥ |
Instrumental | sampannadantayā | sampannadantābhyām | sampannadantābhiḥ |
Dative | sampannadantāyai | sampannadantābhyām | sampannadantābhyaḥ |
Ablative | sampannadantāyāḥ | sampannadantābhyām | sampannadantābhyaḥ |
Genitive | sampannadantāyāḥ | sampannadantayoḥ | sampannadantānām |
Locative | sampannadantāyām | sampannadantayoḥ | sampannadantāsu |