सुबन्तावली ?सम्पन्नदन्ता

Roma

स्त्रीएकद्विबहु
प्रथमासम्पन्नदन्ता सम्पन्नदन्ते सम्पन्नदन्ताः
सम्बोधनम्सम्पन्नदन्ते सम्पन्नदन्ते सम्पन्नदन्ताः
द्वितीयासम्पन्नदन्ताम् सम्पन्नदन्ते सम्पन्नदन्ताः
तृतीयासम्पन्नदन्तया सम्पन्नदन्ताभ्याम् सम्पन्नदन्ताभिः
चतुर्थीसम्पन्नदन्तायै सम्पन्नदन्ताभ्याम् सम्पन्नदन्ताभ्यः
पञ्चमीसम्पन्नदन्तायाः सम्पन्नदन्ताभ्याम् सम्पन्नदन्ताभ्यः
षष्ठीसम्पन्नदन्तायाः सम्पन्नदन्तयोः सम्पन्नदन्तानाम्
सप्तमीसम्पन्नदन्तायाम् सम्पन्नदन्तयोः सम्पन्नदन्तासु

अव्यय ॰सम्पन्नदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria