Declension table of sammūḍhatva

Deva

NeuterSingularDualPlural
Nominativesammūḍhatvam sammūḍhatve sammūḍhatvāni
Vocativesammūḍhatva sammūḍhatve sammūḍhatvāni
Accusativesammūḍhatvam sammūḍhatve sammūḍhatvāni
Instrumentalsammūḍhatvena sammūḍhatvābhyām sammūḍhatvaiḥ
Dativesammūḍhatvāya sammūḍhatvābhyām sammūḍhatvebhyaḥ
Ablativesammūḍhatvāt sammūḍhatvābhyām sammūḍhatvebhyaḥ
Genitivesammūḍhatvasya sammūḍhatvayoḥ sammūḍhatvānām
Locativesammūḍhatve sammūḍhatvayoḥ sammūḍhatveṣu

Compound sammūḍhatva -

Adverb -sammūḍhatvam -sammūḍhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria