Declension table of sammugdha

Deva

NeuterSingularDualPlural
Nominativesammugdham sammugdhe sammugdhāni
Vocativesammugdha sammugdhe sammugdhāni
Accusativesammugdham sammugdhe sammugdhāni
Instrumentalsammugdhena sammugdhābhyām sammugdhaiḥ
Dativesammugdhāya sammugdhābhyām sammugdhebhyaḥ
Ablativesammugdhāt sammugdhābhyām sammugdhebhyaḥ
Genitivesammugdhasya sammugdhayoḥ sammugdhānām
Locativesammugdhe sammugdhayoḥ sammugdheṣu

Compound sammugdha -

Adverb -sammugdham -sammugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria