Declension table of sammṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesammṛṣṭam sammṛṣṭe sammṛṣṭāni
Vocativesammṛṣṭa sammṛṣṭe sammṛṣṭāni
Accusativesammṛṣṭam sammṛṣṭe sammṛṣṭāni
Instrumentalsammṛṣṭena sammṛṣṭābhyām sammṛṣṭaiḥ
Dativesammṛṣṭāya sammṛṣṭābhyām sammṛṣṭebhyaḥ
Ablativesammṛṣṭāt sammṛṣṭābhyām sammṛṣṭebhyaḥ
Genitivesammṛṣṭasya sammṛṣṭayoḥ sammṛṣṭānām
Locativesammṛṣṭe sammṛṣṭayoḥ sammṛṣṭeṣu

Compound sammṛṣṭa -

Adverb -sammṛṣṭam -sammṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria