Declension table of sammṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesammṛṣṭaḥ sammṛṣṭau sammṛṣṭāḥ
Vocativesammṛṣṭa sammṛṣṭau sammṛṣṭāḥ
Accusativesammṛṣṭam sammṛṣṭau sammṛṣṭān
Instrumentalsammṛṣṭena sammṛṣṭābhyām sammṛṣṭaiḥ sammṛṣṭebhiḥ
Dativesammṛṣṭāya sammṛṣṭābhyām sammṛṣṭebhyaḥ
Ablativesammṛṣṭāt sammṛṣṭābhyām sammṛṣṭebhyaḥ
Genitivesammṛṣṭasya sammṛṣṭayoḥ sammṛṣṭānām
Locativesammṛṣṭe sammṛṣṭayoḥ sammṛṣṭeṣu

Compound sammṛṣṭa -

Adverb -sammṛṣṭam -sammṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria