Declension table of samita

Deva

MasculineSingularDualPlural
Nominativesamitaḥ samitau samitāḥ
Vocativesamita samitau samitāḥ
Accusativesamitam samitau samitān
Instrumentalsamitena samitābhyām samitaiḥ samitebhiḥ
Dativesamitāya samitābhyām samitebhyaḥ
Ablativesamitāt samitābhyām samitebhyaḥ
Genitivesamitasya samitayoḥ samitānām
Locativesamite samitayoḥ samiteṣu

Compound samita -

Adverb -samitam -samitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria