Declension table of samīraṇa

Deva

MasculineSingularDualPlural
Nominativesamīraṇaḥ samīraṇau samīraṇāḥ
Vocativesamīraṇa samīraṇau samīraṇāḥ
Accusativesamīraṇam samīraṇau samīraṇān
Instrumentalsamīraṇena samīraṇābhyām samīraṇaiḥ samīraṇebhiḥ
Dativesamīraṇāya samīraṇābhyām samīraṇebhyaḥ
Ablativesamīraṇāt samīraṇābhyām samīraṇebhyaḥ
Genitivesamīraṇasya samīraṇayoḥ samīraṇānām
Locativesamīraṇe samīraṇayoḥ samīraṇeṣu

Compound samīraṇa -

Adverb -samīraṇam -samīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria