Declension table of samīpastha

Deva

MasculineSingularDualPlural
Nominativesamīpasthaḥ samīpasthau samīpasthāḥ
Vocativesamīpastha samīpasthau samīpasthāḥ
Accusativesamīpastham samīpasthau samīpasthān
Instrumentalsamīpasthena samīpasthābhyām samīpasthaiḥ samīpasthebhiḥ
Dativesamīpasthāya samīpasthābhyām samīpasthebhyaḥ
Ablativesamīpasthāt samīpasthābhyām samīpasthebhyaḥ
Genitivesamīpasthasya samīpasthayoḥ samīpasthānām
Locativesamīpasthe samīpasthayoḥ samīpastheṣu

Compound samīpastha -

Adverb -samīpastham -samīpasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria